बधित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बधितः
बधितौ
बधिताः
സംബോധന
बधित
बधितौ
बधिताः
ദ്വിതീയാ
बधितम्
बधितौ
बधितान्
തൃതീയാ
बधितेन
बधिताभ्याम्
बधितैः
ചതുർഥീ
बधिताय
बधिताभ्याम्
बधितेभ्यः
പഞ്ചമീ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ഷഷ്ഠീ
बधितस्य
बधितयोः
बधितानाम्
സപ്തമീ
बधिते
बधितयोः
बधितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बधितः
बधितौ
बधिताः
സംബോധന
बधित
बधितौ
बधिताः
ദ്വിതീയാ
बधितम्
बधितौ
बधितान्
തൃതീയാ
बधितेन
बधिताभ्याम्
बधितैः
ചതുർഥീ
बधिताय
बधिताभ्याम्
बधितेभ्यः
പഞ്ചമീ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ഷഷ്ഠീ
बधितस्य
बधितयोः
बधितानाम्
സപ്തമീ
बधिते
बधितयोः
बधितेषु


മറ്റുള്ളവ