बधित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बधितः
बधितौ
बधिताः
સંબોધન
बधित
बधितौ
बधिताः
દ્વિતીયા
बधितम्
बधितौ
बधितान्
તૃતીયા
बधितेन
बधिताभ्याम्
बधितैः
ચતુર્થી
बधिताय
बधिताभ्याम्
बधितेभ्यः
પંચમી
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ષષ્ઠી
बधितस्य
बधितयोः
बधितानाम्
સપ્તમી
बधिते
बधितयोः
बधितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बधितः
बधितौ
बधिताः
સંબોધન
बधित
बधितौ
बधिताः
દ્વિતીયા
बधितम्
बधितौ
बधितान्
તૃતીયા
बधितेन
बधिताभ्याम्
बधितैः
ચતુર્થી
बधिताय
बधिताभ्याम्
बधितेभ्यः
પંચમી
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ષષ્ઠી
बधितस्य
बधितयोः
बधितानाम्
સપ્તમી
बधिते
बधितयोः
बधितेषु


અન્ય