बधित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
बधितः
बधितौ
बधिताः
সম্বোধন
बधित
बधितौ
बधिताः
দ্বিতীয়া
बधितम्
बधितौ
बधितान्
তৃতীয়া
बधितेन
बधिताभ्याम्
बधितैः
চতুৰ্থী
बधिताय
बधिताभ्याम्
बधितेभ्यः
পঞ্চমী
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ষষ্ঠী
बधितस्य
बधितयोः
बधितानाम्
সপ্তমী
बधिते
बधितयोः
बधितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
बधितः
बधितौ
बधिताः
সম্বোধন
बधित
बधितौ
बधिताः
দ্বিতীয়া
बधितम्
बधितौ
बधितान्
তৃতীয়া
बधितेन
बधिताभ्याम्
बधितैः
চতুৰ্থী
बधिताय
बधिताभ्याम्
बधितेभ्यः
পঞ্চমী
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ষষ্ঠী
बधितस्य
बधितयोः
बधितानाम्
সপ্তমী
बधिते
बधितयोः
बधितेषु


অন্য