बधनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बधनीयः
बधनीयौ
बधनीयाः
സംബോധന
बधनीय
बधनीयौ
बधनीयाः
ദ്വിതീയാ
बधनीयम्
बधनीयौ
बधनीयान्
തൃതീയാ
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
ചതുർഥീ
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
പഞ്ചമീ
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ഷഷ്ഠീ
बधनीयस्य
बधनीययोः
बधनीयानाम्
സപ്തമീ
बधनीये
बधनीययोः
बधनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बधनीयः
बधनीयौ
बधनीयाः
സംബോധന
बधनीय
बधनीयौ
बधनीयाः
ദ്വിതീയാ
बधनीयम्
बधनीयौ
बधनीयान्
തൃതീയാ
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
ചതുർഥീ
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
പഞ്ചമീ
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ഷഷ്ഠീ
बधनीयस्य
बधनीययोः
बधनीयानाम्
സപ്തമീ
बधनीये
बधनीययोः
बधनीयेषु


മറ്റുള്ളവ