बधनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बधनीयः
बधनीयौ
बधनीयाः
સંબોધન
बधनीय
बधनीयौ
बधनीयाः
દ્વિતીયા
बधनीयम्
बधनीयौ
बधनीयान्
તૃતીયા
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
ચતુર્થી
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
પંચમી
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ષષ્ઠી
बधनीयस्य
बधनीययोः
बधनीयानाम्
સપ્તમી
बधनीये
बधनीययोः
बधनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बधनीयः
बधनीयौ
बधनीयाः
સંબોધન
बधनीय
बधनीयौ
बधनीयाः
દ્વિતીયા
बधनीयम्
बधनीयौ
बधनीयान्
તૃતીયા
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
ચતુર્થી
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
પંચમી
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ષષ્ઠી
बधनीयस्य
बधनीययोः
बधनीयानाम्
સપ્તમી
बधनीये
बधनीययोः
बधनीयेषु


અન્ય