बधनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
बधनीयः
बधनीयौ
बधनीयाः
সম্বোধন
बधनीय
बधनीयौ
बधनीयाः
দ্বিতীয়া
बधनीयम्
बधनीयौ
बधनीयान्
তৃতীয়া
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
চতুৰ্থী
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
পঞ্চমী
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ষষ্ঠী
बधनीयस्य
बधनीययोः
बधनीयानाम्
সপ্তমী
बधनीये
बधनीययोः
बधनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
बधनीयः
बधनीयौ
बधनीयाः
সম্বোধন
बधनीय
बधनीयौ
बधनीयाः
দ্বিতীয়া
बधनीयम्
बधनीयौ
बधनीयान्
তৃতীয়া
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
চতুৰ্থী
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
পঞ্চমী
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ষষ্ঠী
बधनीयस्य
बधनीययोः
बधनीयानाम्
সপ্তমী
बधनीये
बधनीययोः
बधनीयेषु


অন্য