फक्कन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
फक्कनम्
फक्कने
फक्कनानि
સંબોધન
फक्कन
फक्कने
फक्कनानि
દ્વિતીયા
फक्कनम्
फक्कने
फक्कनानि
તૃતીયા
फक्कनेन
फक्कनाभ्याम्
फक्कनैः
ચતુર્થી
फक्कनाय
फक्कनाभ्याम्
फक्कनेभ्यः
પંચમી
फक्कनात् / फक्कनाद्
फक्कनाभ्याम्
फक्कनेभ्यः
ષષ્ઠી
फक्कनस्य
फक्कनयोः
फक्कनानाम्
સપ્તમી
फक्कने
फक्कनयोः
फक्कनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
फक्कनम्
फक्कने
फक्कनानि
સંબોધન
फक्कन
फक्कने
फक्कनानि
દ્વિતીયા
फक्कनम्
फक्कने
फक्कनानि
તૃતીયા
फक्कनेन
फक्कनाभ्याम्
फक्कनैः
ચતુર્થી
फक्कनाय
फक्कनाभ्याम्
फक्कनेभ्यः
પંચમી
फक्कनात् / फक्कनाद्
फक्कनाभ्याम्
फक्कनेभ्यः
ષષ્ઠી
फक्कनस्य
फक्कनयोः
फक्कनानाम्
સપ્તમી
फक्कने
फक्कनयोः
फक्कनेषु