प्लोतृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
प्लोतृ
प्लोतृणी
प्लोतॄणि
സംബോധന
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ദ്വിതീയാ
प्लोतृ
प्लोतृणी
प्लोतॄणि
തൃതീയാ
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ചതുർഥീ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
പഞ്ചമീ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ഷഷ്ഠീ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
സപ്തമീ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
प्लोतृ
प्लोतृणी
प्लोतॄणि
സംബോധന
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ദ്വിതീയാ
प्लोतृ
प्लोतृणी
प्लोतॄणि
തൃതീയാ
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ചതുർഥീ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
പഞ്ചമീ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ഷഷ്ഠീ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
സപ്തമീ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


മറ്റുള്ളവ