प्लोतृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्लोतृ
प्लोतृणी
प्लोतॄणि
સંબોધન
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
દ્વિતીયા
प्लोतृ
प्लोतृणी
प्लोतॄणि
તૃતીયા
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ચતુર્થી
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
પંચમી
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ષષ્ઠી
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
સપ્તમી
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्लोतृ
प्लोतृणी
प्लोतॄणि
સંબોધન
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
દ્વિતીયા
प्लोतृ
प्लोतृणी
प्लोतॄणि
તૃતીયા
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ચતુર્થી
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
પંચમી
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ષષ્ઠી
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
સપ્તમી
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


અન્ય