प्लोतृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
प्लोतृ
प्लोतृणी
प्लोतॄणि
সম্বোধন
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
দ্বিতীয়া
प्लोतृ
प्लोतृणी
प्लोतॄणि
তৃতীয়া
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
চতুৰ্থী
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
পঞ্চমী
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ষষ্ঠী
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
সপ্তমী
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
प्लोतृ
प्लोतृणी
प्लोतॄणि
সম্বোধন
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
দ্বিতীয়া
प्लोतृ
प्लोतृणी
प्लोतॄणि
তৃতীয়া
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
চতুৰ্থী
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
পঞ্চমী
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ষষ্ঠী
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
সপ্তমী
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


অন্য