प्लवी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्लवी
प्लव्यौ
प्लव्यः
સંબોધન
प्लवि
प्लव्यौ
प्लव्यः
દ્વિતીયા
प्लवीम्
प्लव्यौ
प्लवीः
તૃતીયા
प्लव्या
प्लवीभ्याम्
प्लवीभिः
ચતુર્થી
प्लव्यै
प्लवीभ्याम्
प्लवीभ्यः
પંચમી
प्लव्याः
प्लवीभ्याम्
प्लवीभ्यः
ષષ્ઠી
प्लव्याः
प्लव्योः
प्लवीनाम्
સપ્તમી
प्लव्याम्
प्लव्योः
प्लवीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्लवी
प्लव्यौ
प्लव्यः
સંબોધન
प्लवि
प्लव्यौ
प्लव्यः
દ્વિતીયા
प्लवीम्
प्लव्यौ
प्लवीः
તૃતીયા
प्लव्या
प्लवीभ्याम्
प्लवीभिः
ચતુર્થી
प्लव्यै
प्लवीभ्याम्
प्लवीभ्यः
પંચમી
प्लव्याः
प्लवीभ्याम्
प्लवीभ्यः
ષષ્ઠી
प्लव्याः
प्लव्योः
प्लवीनाम्
સપ્તમી
प्लव्याम्
प्लव्योः
प्लवीषु


અન્ય