प्लवमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
प्लवमानः
प्लवमानौ
प्लवमानाः
സംബോധന
प्लवमान
प्लवमानौ
प्लवमानाः
ദ്വിതീയാ
प्लवमानम्
प्लवमानौ
प्लवमानान्
തൃതീയാ
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
ചതുർഥീ
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
പഞ്ചമീ
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
ഷഷ്ഠീ
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
സപ്തമീ
प्लवमाने
प्लवमानयोः
प्लवमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
प्लवमानः
प्लवमानौ
प्लवमानाः
സംബോധന
प्लवमान
प्लवमानौ
प्लवमानाः
ദ്വിതീയാ
प्लवमानम्
प्लवमानौ
प्लवमानान्
തൃതീയാ
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
ചതുർഥീ
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
പഞ്ചമീ
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
ഷഷ്ഠീ
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
സപ്തമീ
प्लवमाने
प्लवमानयोः
प्लवमानेषु


മറ്റുള്ളവ