प्लवमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्लवमानः
प्लवमानौ
प्लवमानाः
સંબોધન
प्लवमान
प्लवमानौ
प्लवमानाः
દ્વિતીયા
प्लवमानम्
प्लवमानौ
प्लवमानान्
તૃતીયા
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
ચતુર્થી
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
પંચમી
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
ષષ્ઠી
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
સપ્તમી
प्लवमाने
प्लवमानयोः
प्लवमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्लवमानः
प्लवमानौ
प्लवमानाः
સંબોધન
प्लवमान
प्लवमानौ
प्लवमानाः
દ્વિતીયા
प्लवमानम्
प्लवमानौ
प्लवमानान्
તૃતીયા
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
ચતુર્થી
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
પંચમી
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
ષષ્ઠી
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
સપ્તમી
प्लवमाने
प्लवमानयोः
प्लवमानेषु


અન્ય