प्रियसप्तन् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
સંબોધન
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
દ્વિતીયા
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
તૃતીયા
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
ચતુર્થી
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
પંચમી
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
ષષ્ઠી
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
સપ્તમી
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
સંબોધન
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
દ્વિતીયા
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
તૃતીયા
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
ચતુર્થી
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
પંચમી
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
ષષ્ઠી
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
સપ્તમી
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु