प्रियनवन् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रियनवा
प्रियनवानौ
प्रियनवानः
સંબોધન
प्रियनवन्
प्रियनवानौ
प्रियनवानः
દ્વિતીયા
प्रियनवानम्
प्रियनवानौ
प्रियनव्नः
તૃતીયા
प्रियनव्ना
प्रियनवभ्याम्
प्रियनवभिः
ચતુર્થી
प्रियनव्ने
प्रियनवभ्याम्
प्रियनवभ्यः
પંચમી
प्रियनव्नः
प्रियनवभ्याम्
प्रियनवभ्यः
ષષ્ઠી
प्रियनव्नः
प्रियनव्नोः
प्रियनव्नाम्
સપ્તમી
प्रियनव्नि / प्रियनवनि
प्रियनव्नोः
प्रियनवसु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रियनवा
प्रियनवानौ
प्रियनवानः
સંબોધન
प्रियनवन्
प्रियनवानौ
प्रियनवानः
દ્વિતીયા
प्रियनवानम्
प्रियनवानौ
प्रियनव्नः
તૃતીયા
प्रियनव्ना
प्रियनवभ्याम्
प्रियनवभिः
ચતુર્થી
प्रियनव्ने
प्रियनवभ्याम्
प्रियनवभ्यः
પંચમી
प्रियनव्नः
प्रियनवभ्याम्
प्रियनवभ्यः
ષષ્ઠી
प्रियनव्नः
प्रियनव्नोः
प्रियनव्नाम्
સપ્તમી
प्रियनव्नि / प्रियनवनि
प्रियनव्नोः
प्रियनवसु