प्रियचतुर् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
સંબોધન
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
દ્વિતીયા
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
તૃતીયા
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
ચતુર્થી
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
પંચમી
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
ષષ્ઠી
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
સપ્તમી
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
સંબોધન
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
દ્વિતીયા
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
તૃતીયા
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
ચતુર્થી
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
પંચમી
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
ષષ્ઠી
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
સપ્તમી
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु