प्राययितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
സംബോധന
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ദ്വിതീയാ
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
തൃതീയാ
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ചതുർഥീ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
പഞ്ചമീ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ഷഷ്ഠീ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
സപ്തമീ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
സംബോധന
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ദ്വിതീയാ
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
തൃതീയാ
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ചതുർഥീ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
പഞ്ചമീ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ഷഷ്ഠീ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
സപ്തമീ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


മറ്റുള്ളവ