प्राययितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
સંબોધન
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
દ્વિતીયા
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
તૃતીયા
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ચતુર્થી
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
પંચમી
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ષષ્ઠી
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
સપ્તમી
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
સંબોધન
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
દ્વિતીયા
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
તૃતીયા
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ચતુર્થી
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
પંચમી
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ષષ્ઠી
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
સપ્તમી
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


અન્ય