प्राच्छक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
സംബോധന
प्राच्छक
प्राच्छकौ
प्राच्छकाः
ദ്വിതീയാ
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
തൃതീയാ
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
ചതുർഥീ
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
പഞ്ചമീ
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ഷഷ്ഠീ
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
സപ്തമീ
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
സംബോധന
प्राच्छक
प्राच्छकौ
प्राच्छकाः
ദ്വിതീയാ
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
തൃതീയാ
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
ചതുർഥീ
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
പഞ്ചമീ
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ഷഷ്ഠീ
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
സപ്തമീ
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु


മറ്റുള്ളവ