प्राच्छक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
સંબોધન
प्राच्छक
प्राच्छकौ
प्राच्छकाः
દ્વિતીયા
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
તૃતીયા
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
ચતુર્થી
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
પંચમી
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ષષ્ઠી
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
સપ્તમી
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
સંબોધન
प्राच्छक
प्राच्छकौ
प्राच्छकाः
દ્વિતીયા
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
તૃતીયા
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
ચતુર્થી
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
પંચમી
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ષષ્ઠી
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
સપ્તમી
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु


અન્ય