प्ररै શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्ररि
प्ररिणी
प्ररीणि
સંબોધન
प्ररे / प्ररि
प्ररिणी
प्ररीणि
દ્વિતીયા
प्ररि
प्ररिणी
प्ररीणि
તૃતીયા
प्ररिणा
प्रराभ्याम्
प्रराभिः
ચતુર્થી
प्ररिणे
प्रराभ्याम्
प्रराभ्यः
પંચમી
प्ररिणः
प्रराभ्याम्
प्रराभ्यः
ષષ્ઠી
प्ररिणः
प्ररिणोः
प्ररीणाम्
સપ્તમી
प्ररिणि
प्ररिणोः
प्ररासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्ररि
प्ररिणी
प्ररीणि
સંબોધન
प्ररे / प्ररि
प्ररिणी
प्ररीणि
દ્વિતીયા
प्ररि
प्ररिणी
प्ररीणि
તૃતીયા
प्ररिणा
प्रराभ्याम्
प्रराभिः
ચતુર્થી
प्ररिणे
प्रराभ्याम्
प्रराभ्यः
પંચમી
प्ररिणः
प्रराभ्याम्
प्रराभ्यः
ષષ્ઠી
प्ररिणः
प्ररिणोः
प्ररीणाम्
સપ્તમી
प्ररिणि
प्ररिणोः
प्ररासु