प्रयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
સંબોધન
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
દ્વિતીયા
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
તૃતીયા
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
ચતુર્થી
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
પંચમી
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ષષ્ઠી
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
સપ્તમી
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
સંબોધન
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
દ્વિતીયા
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
તૃતીયા
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
ચતુર્થી
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
પંચમી
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ષષ્ઠી
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
સપ્તમી
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


અન્ય