प्रमाण શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रमाणम्
प्रमाणे
प्रमाणानि
સંબોધન
प्रमाण
प्रमाणे
प्रमाणानि
દ્વિતીયા
प्रमाणम्
प्रमाणे
प्रमाणानि
તૃતીયા
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
ચતુર્થી
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
પંચમી
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
ષષ્ઠી
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
સપ્તમી
प्रमाणे
प्रमाणयोः
प्रमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रमाणम्
प्रमाणे
प्रमाणानि
સંબોધન
प्रमाण
प्रमाणे
प्रमाणानि
દ્વિતીયા
प्रमाणम्
प्रमाणे
प्रमाणानि
તૃતીયા
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
ચતુર્થી
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
પંચમી
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
ષષ્ઠી
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
સપ્તમી
प्रमाणे
प्रमाणयोः
प्रमाणेषु