प्रधान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रधानम्
प्रधाने
प्रधानानि
સંબોધન
प्रधान
प्रधाने
प्रधानानि
દ્વિતીયા
प्रधानम्
प्रधाने
प्रधानानि
તૃતીયા
प्रधानेन
प्रधानाभ्याम्
प्रधानैः
ચતુર્થી
प्रधानाय
प्रधानाभ्याम्
प्रधानेभ्यः
પંચમી
प्रधानात् / प्रधानाद्
प्रधानाभ्याम्
प्रधानेभ्यः
ષષ્ઠી
प्रधानस्य
प्रधानयोः
प्रधानानाम्
સપ્તમી
प्रधाने
प्रधानयोः
प्रधानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रधानम्
प्रधाने
प्रधानानि
સંબોધન
प्रधान
प्रधाने
प्रधानानि
દ્વિતીયા
प्रधानम्
प्रधाने
प्रधानानि
તૃતીયા
प्रधानेन
प्रधानाभ्याम्
प्रधानैः
ચતુર્થી
प्रधानाय
प्रधानाभ्याम्
प्रधानेभ्यः
પંચમી
प्रधानात् / प्रधानाद्
प्रधानाभ्याम्
प्रधानेभ्यः
ષષ્ઠી
प्रधानस्य
प्रधानयोः
प्रधानानाम्
સપ્તમી
प्रधाने
प्रधानयोः
प्रधानेषु


અન્ય