प्रतिष्ठा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
સંબોધન
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
દ્વિતીયા
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
તૃતીયા
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
ચતુર્થી
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
પંચમી
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ષષ્ઠી
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
સપ્તમી
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
સંબોધન
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
દ્વિતીયા
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
તૃતીયા
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
ચતુર્થી
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
પંચમી
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ષષ્ઠી
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
સપ્તમી
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु


અન્ય