प्योषितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
സംബോധന
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
ദ്വിതീയാ
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
തൃതീയാ
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
ചതുർഥീ
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
പഞ്ചമീ
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ഷഷ്ഠീ
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
സപ്തമീ
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
സംബോധന
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
ദ്വിതീയാ
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
തൃതീയാ
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
ചതുർഥീ
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
പഞ്ചമീ
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ഷഷ്ഠീ
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
സപ്തമീ
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु


മറ്റുള്ളവ