प्योषितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
સંબોધન
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
દ્વિતીયા
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
તૃતીયા
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
ચતુર્થી
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
પંચમી
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ષષ્ઠી
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
સપ્તમી
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
સંબોધન
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
દ્વિતીયા
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
તૃતીયા
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
ચતુર્થી
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
પંચમી
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ષષ્ઠી
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
સપ્તમી
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु


અન્ય