पोडनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पोडनीयः
पोडनीयौ
पोडनीयाः
സംബോധന
पोडनीय
पोडनीयौ
पोडनीयाः
ദ്വിതീയാ
पोडनीयम्
पोडनीयौ
पोडनीयान्
തൃതീയാ
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
ചതുർഥീ
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
പഞ്ചമീ
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
ഷഷ്ഠീ
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
സപ്തമീ
पोडनीये
पोडनीययोः
पोडनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पोडनीयः
पोडनीयौ
पोडनीयाः
സംബോധന
पोडनीय
पोडनीयौ
पोडनीयाः
ദ്വിതീയാ
पोडनीयम्
पोडनीयौ
पोडनीयान्
തൃതീയാ
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
ചതുർഥീ
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
പഞ്ചമീ
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
ഷഷ്ഠീ
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
സപ്തമീ
पोडनीये
पोडनीययोः
पोडनीयेषु


മറ്റുള്ളവ