पोडनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पोडनीयः
पोडनीयौ
पोडनीयाः
સંબોધન
पोडनीय
पोडनीयौ
पोडनीयाः
દ્વિતીયા
पोडनीयम्
पोडनीयौ
पोडनीयान्
તૃતીયા
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
ચતુર્થી
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
પંચમી
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
ષષ્ઠી
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
સપ્તમી
पोडनीये
पोडनीययोः
पोडनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पोडनीयः
पोडनीयौ
पोडनीयाः
સંબોધન
पोडनीय
पोडनीयौ
पोडनीयाः
દ્વિતીયા
पोडनीयम्
पोडनीयौ
पोडनीयान्
તૃતીયા
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
ચતુર્થી
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
પંચમી
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
ષષ્ઠી
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
સપ્તમી
पोडनीये
पोडनीययोः
पोडनीयेषु


અન્ય