पैतृक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पैतृकम्
पैतृके
पैतृकाणि
સંબોધન
पैतृक
पैतृके
पैतृकाणि
દ્વિતીયા
पैतृकम्
पैतृके
पैतृकाणि
તૃતીયા
पैतृकेण
पैतृकाभ्याम्
पैतृकैः
ચતુર્થી
पैतृकाय
पैतृकाभ्याम्
पैतृकेभ्यः
પંચમી
पैतृकात् / पैतृकाद्
पैतृकाभ्याम्
पैतृकेभ्यः
ષષ્ઠી
पैतृकस्य
पैतृकयोः
पैतृकाणाम्
સપ્તમી
पैतृके
पैतृकयोः
पैतृकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पैतृकम्
पैतृके
पैतृकाणि
સંબોધન
पैतृक
पैतृके
पैतृकाणि
દ્વિતીયા
पैतृकम्
पैतृके
पैतृकाणि
તૃતીયા
पैतृकेण
पैतृकाभ्याम्
पैतृकैः
ચતુર્થી
पैतृकाय
पैतृकाभ्याम्
पैतृकेभ्यः
પંચમી
पैतृकात् / पैतृकाद्
पैतृकाभ्याम्
पैतृकेभ्यः
ષષ્ઠી
पैतृकस्य
पैतृकयोः
पैतृकाणाम्
સપ્તમી
पैतृके
पैतृकयोः
पैतृकेषु


અન્ય