पेवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पेवितव्यः
पेवितव्यौ
पेवितव्याः
സംബോധന
पेवितव्य
पेवितव्यौ
पेवितव्याः
ദ്വിതീയാ
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
തൃതീയാ
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ചതുർഥീ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
പഞ്ചമീ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ഷഷ്ഠീ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
സപ്തമീ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पेवितव्यः
पेवितव्यौ
पेवितव्याः
സംബോധന
पेवितव्य
पेवितव्यौ
पेवितव्याः
ദ്വിതീയാ
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
തൃതീയാ
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ചതുർഥീ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
പഞ്ചമീ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ഷഷ്ഠീ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
സപ്തമീ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


മറ്റുള്ളവ