पेवितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पेवितव्यः
पेवितव्यौ
पेवितव्याः
સંબોધન
पेवितव्य
पेवितव्यौ
पेवितव्याः
દ્વિતીયા
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
તૃતીયા
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ચતુર્થી
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
પંચમી
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ષષ્ઠી
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
સપ્તમી
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पेवितव्यः
पेवितव्यौ
पेवितव्याः
સંબોધન
पेवितव्य
पेवितव्यौ
पेवितव्याः
દ્વિતીયા
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
તૃતીયા
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ચતુર્થી
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
પંચમી
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ષષ્ઠી
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
સપ્તમી
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


અન્ય