पेवितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पेवितव्यः
पेवितव्यौ
पेवितव्याः
সম্বোধন
पेवितव्य
पेवितव्यौ
पेवितव्याः
দ্বিতীয়া
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
তৃতীয়া
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
চতুৰ্থী
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
পঞ্চমী
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ষষ্ঠী
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
সপ্তমী
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पेवितव्यः
पेवितव्यौ
पेवितव्याः
সম্বোধন
पेवितव्य
पेवितव्यौ
पेवितव्याः
দ্বিতীয়া
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
তৃতীয়া
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
চতুৰ্থী
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
পঞ্চমী
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ষষ্ঠী
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
সপ্তমী
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


অন্য