पृडित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पृडितः
पृडितौ
पृडिताः
സംബോധന
पृडित
पृडितौ
पृडिताः
ദ്വിതീയാ
पृडितम्
पृडितौ
पृडितान्
തൃതീയാ
पृडितेन
पृडिताभ्याम्
पृडितैः
ചതുർഥീ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
പഞ്ചമീ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ഷഷ്ഠീ
पृडितस्य
पृडितयोः
पृडितानाम्
സപ്തമീ
पृडिते
पृडितयोः
पृडितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पृडितः
पृडितौ
पृडिताः
സംബോധന
पृडित
पृडितौ
पृडिताः
ദ്വിതീയാ
पृडितम्
पृडितौ
पृडितान्
തൃതീയാ
पृडितेन
पृडिताभ्याम्
पृडितैः
ചതുർഥീ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
പഞ്ചമീ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ഷഷ്ഠീ
पृडितस्य
पृडितयोः
पृडितानाम्
സപ്തമീ
पृडिते
पृडितयोः
पृडितेषु


മറ്റുള്ളവ