पृडित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पृडितः
पृडितौ
पृडिताः
સંબોધન
पृडित
पृडितौ
पृडिताः
દ્વિતીયા
पृडितम्
पृडितौ
पृडितान्
તૃતીયા
पृडितेन
पृडिताभ्याम्
पृडितैः
ચતુર્થી
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
પંચમી
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ષષ્ઠી
पृडितस्य
पृडितयोः
पृडितानाम्
સપ્તમી
पृडिते
पृडितयोः
पृडितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पृडितः
पृडितौ
पृडिताः
સંબોધન
पृडित
पृडितौ
पृडिताः
દ્વિતીયા
पृडितम्
पृडितौ
पृडितान्
તૃતીયા
पृडितेन
पृडिताभ्याम्
पृडितैः
ચતુર્થી
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
પંચમી
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ષષ્ઠી
पृडितस्य
पृडितयोः
पृडितानाम्
સપ્તમી
पृडिते
पृडितयोः
पृडितेषु


અન્ય