पृडित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पृडितः
पृडितौ
पृडिताः
সম্বোধন
पृडित
पृडितौ
पृडिताः
দ্বিতীয়া
पृडितम्
पृडितौ
पृडितान्
তৃতীয়া
पृडितेन
पृडिताभ्याम्
पृडितैः
চতুৰ্থী
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
পঞ্চমী
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ষষ্ঠী
पृडितस्य
पृडितयोः
पृडितानाम्
সপ্তমী
पृडिते
पृडितयोः
पृडितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पृडितः
पृडितौ
पृडिताः
সম্বোধন
पृडित
पृडितौ
पृडिताः
দ্বিতীয়া
पृडितम्
पृडितौ
पृडितान्
তৃতীয়া
पृडितेन
पृडिताभ्याम्
पृडितैः
চতুৰ্থী
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
পঞ্চমী
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ষষ্ঠী
पृडितस्य
पृडितयोः
पृडितानाम्
সপ্তমী
पृडिते
पृडितयोः
पृडितेषु


অন্য