पृञ्जान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
സംബോധന
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ദ്വിതീയാ
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
തൃതീയാ
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ചതുർഥീ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
പഞ്ചമീ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ഷഷ്ഠീ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
സപ്തമീ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
സംബോധന
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ദ്വിതീയാ
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
തൃതീയാ
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ചതുർഥീ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
പഞ്ചമീ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ഷഷ്ഠീ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
സപ്തമീ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


മറ്റുള്ളവ