पृञ्जान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
સંબોધન
पृञ्जान
पृञ्जानौ
पृञ्जानाः
દ્વિતીયા
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
તૃતીયા
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ચતુર્થી
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
પંચમી
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ષષ્ઠી
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
સપ્તમી
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
સંબોધન
पृञ्जान
पृञ्जानौ
पृञ्जानाः
દ્વિતીયા
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
તૃતીયા
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ચતુર્થી
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
પંચમી
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ષષ્ઠી
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
સપ્તમી
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


અન્ય