पूलनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पूलनीयः
पूलनीयौ
पूलनीयाः
સંબોધન
पूलनीय
पूलनीयौ
पूलनीयाः
દ્વિતીયા
पूलनीयम्
पूलनीयौ
पूलनीयान्
તૃતીયા
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
ચતુર્થી
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
પંચમી
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
ષષ્ઠી
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
સપ્તમી
पूलनीये
पूलनीययोः
पूलनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पूलनीयः
पूलनीयौ
पूलनीयाः
સંબોધન
पूलनीय
पूलनीयौ
पूलनीयाः
દ્વિતીયા
पूलनीयम्
पूलनीयौ
पूलनीयान्
તૃતીયા
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
ચતુર્થી
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
પંચમી
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
ષષ્ઠી
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
સપ્તમી
पूलनीये
पूलनीययोः
पूलनीयेषु


અન્ય