पूर्वितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
സംബോധന
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
ദ്വിതീയാ
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
തൃതീയാ
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
ചതുർഥീ
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
പഞ്ചമീ
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ഷഷ്ഠീ
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
സപ്തമീ
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
സംബോധന
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
ദ്വിതീയാ
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
തൃതീയാ
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
ചതുർഥീ
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
പഞ്ചമീ
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ഷഷ്ഠീ
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
സപ്തമീ
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु


മറ്റുള്ളവ