पूर्वितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
સંબોધન
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
દ્વિતીયા
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
તૃતીયા
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
ચતુર્થી
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
પંચમી
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ષષ્ઠી
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
સપ્તમી
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
સંબોધન
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
દ્વિતીયા
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
તૃતીયા
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
ચતુર્થી
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
પંચમી
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ષષ્ઠી
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
સપ્તમી
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु


અન્ય