पूर्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पूर्तः
पूर्तौ
पूर्ताः
સંબોધન
पूर्त
पूर्तौ
पूर्ताः
દ્વિતીયા
पूर्तम्
पूर्तौ
पूर्तान्
તૃતીયા
पूर्तेन
पूर्ताभ्याम्
पूर्तैः
ચતુર્થી
पूर्ताय
पूर्ताभ्याम्
पूर्तेभ्यः
પંચમી
पूर्तात् / पूर्ताद्
पूर्ताभ्याम्
पूर्तेभ्यः
ષષ્ઠી
पूर्तस्य
पूर्तयोः
पूर्तानाम्
સપ્તમી
पूर्ते
पूर्तयोः
पूर्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पूर्तः
पूर्तौ
पूर्ताः
સંબોધન
पूर्त
पूर्तौ
पूर्ताः
દ્વિતીયા
पूर्तम्
पूर्तौ
पूर्तान्
તૃતીયા
पूर्तेन
पूर्ताभ्याम्
पूर्तैः
ચતુર્થી
पूर्ताय
पूर्ताभ्याम्
पूर्तेभ्यः
પંચમી
पूर्तात् / पूर्ताद्
पूर्ताभ्याम्
पूर्तेभ्यः
ષષ્ઠી
पूर्तस्य
पूर्तयोः
पूर्तानाम्
સપ્તમી
पूर्ते
पूर्तयोः
पूर्तेषु


અન્ય