पूर শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पूरः
पूरौ
पूराः
সম্বোধন
पूर
पूरौ
पूराः
দ্বিতীয়া
पूरम्
पूरौ
पूरान्
তৃতীয়া
पूरेण
पूराभ्याम्
पूरैः
চতুৰ্থী
पूराय
पूराभ्याम्
पूरेभ्यः
পঞ্চমী
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ষষ্ঠী
पूरस्य
पूरयोः
पूराणाम्
সপ্তমী
पूरे
पूरयोः
पूरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पूरः
पूरौ
पूराः
সম্বোধন
पूर
पूरौ
पूराः
দ্বিতীয়া
पूरम्
पूरौ
पूरान्
তৃতীয়া
पूरेण
पूराभ्याम्
पूरैः
চতুৰ্থী
पूराय
पूराभ्याम्
पूरेभ्यः
পঞ্চমী
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ষষ্ঠী
पूरस्य
पूरयोः
पूराणाम्
সপ্তমী
पूरे
पूरयोः
पूरेषु


অন্য