पूर ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पूरम्
पूरे
पूराणि
സംബോധന
पूर
पूरे
पूराणि
ദ്വിതീയാ
पूरम्
पूरे
पूराणि
തൃതീയാ
पूरेण
पूराभ्याम्
पूरैः
ചതുർഥീ
पूराय
पूराभ्याम्
पूरेभ्यः
പഞ്ചമീ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ഷഷ്ഠീ
पूरस्य
पूरयोः
पूराणाम्
സപ്തമീ
पूरे
पूरयोः
पूरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पूरम्
पूरे
पूराणि
സംബോധന
पूर
पूरे
पूराणि
ദ്വിതീയാ
पूरम्
पूरे
पूराणि
തൃതീയാ
पूरेण
पूराभ्याम्
पूरैः
ചതുർഥീ
पूराय
पूराभ्याम्
पूरेभ्यः
പഞ്ചമീ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ഷഷ്ഠീ
पूरस्य
पूरयोः
पूराणाम्
സപ്തമീ
पूरे
पूरयोः
पूरेषु


മറ്റുള്ളവ