पूर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पूरम्
पूरे
पूराणि
સંબોધન
पूर
पूरे
पूराणि
દ્વિતીયા
पूरम्
पूरे
पूराणि
તૃતીયા
पूरेण
पूराभ्याम्
पूरैः
ચતુર્થી
पूराय
पूराभ्याम्
पूरेभ्यः
પંચમી
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ષષ્ઠી
पूरस्य
पूरयोः
पूराणाम्
સપ્તમી
पूरे
पूरयोः
पूरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पूरम्
पूरे
पूराणि
સંબોધન
पूर
पूरे
पूराणि
દ્વિતીયા
पूरम्
पूरे
पूराणि
તૃતીયા
पूरेण
पूराभ्याम्
पूरैः
ચતુર્થી
पूराय
पूराभ्याम्
पूरेभ्यः
પંચમી
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ષષ્ઠી
पूरस्य
पूरयोः
पूराणाम्
સપ્તમી
पूरे
पूरयोः
पूरेषु


અન્ય