पूर শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पूरम्
पूरे
पूराणि
সম্বোধন
पूर
पूरे
पूराणि
দ্বিতীয়া
पूरम्
पूरे
पूराणि
তৃতীয়া
पूरेण
पूराभ्याम्
पूरैः
চতুৰ্থী
पूराय
पूराभ्याम्
पूरेभ्यः
পঞ্চমী
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ষষ্ঠী
पूरस्य
पूरयोः
पूराणाम्
সপ্তমী
पूरे
पूरयोः
पूरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पूरम्
पूरे
पूराणि
সম্বোধন
पूर
पूरे
पूराणि
দ্বিতীয়া
पूरम्
पूरे
पूराणि
তৃতীয়া
पूरेण
पूराभ्याम्
पूरैः
চতুৰ্থী
पूराय
पूराभ्याम्
पूरेभ्यः
পঞ্চমী
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ষষ্ঠী
पूरस्य
पूरयोः
पूराणाम्
সপ্তমী
पूरे
पूरयोः
पूरेषु


অন্য