पून શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पूनः
पूनौ
पूनाः
સંબોધન
पून
पूनौ
पूनाः
દ્વિતીયા
पूनम्
पूनौ
पूनान्
તૃતીયા
पूनेन
पूनाभ्याम्
पूनैः
ચતુર્થી
पूनाय
पूनाभ्याम्
पूनेभ्यः
પંચમી
पूनात् / पूनाद्
पूनाभ्याम्
पूनेभ्यः
ષષ્ઠી
पूनस्य
पूनयोः
पूनानाम्
સપ્તમી
पूने
पूनयोः
पूनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पूनः
पूनौ
पूनाः
સંબોધન
पून
पूनौ
पूनाः
દ્વિતીયા
पूनम्
पूनौ
पूनान्
તૃતીયા
पूनेन
पूनाभ्याम्
पूनैः
ચતુર્થી
पूनाय
पूनाभ्याम्
पूनेभ्यः
પંચમી
पूनात् / पूनाद्
पूनाभ्याम्
पूनेभ्यः
ષષ્ઠી
पूनस्य
पूनयोः
पूनानाम्
સપ્તમી
पूने
पूनयोः
पूनेषु


અન્ય