पुरुषसूक्त શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
સંબોધન
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
દ્વિતીયા
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
તૃતીયા
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
ચતુર્થી
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
પંચમી
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
ષષ્ઠી
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
સપ્તમી
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
સંબોધન
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
દ્વિતીયા
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
તૃતીયા
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
ચતુર્થી
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
પંચમી
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
ષષ્ઠી
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
સપ્તમી
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु