पुन्थितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
സംബോധന
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ദ്വിതീയാ
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
തൃതീയാ
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ചതുർഥീ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
പഞ്ചമീ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ഷഷ്ഠീ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
സപ്തമീ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
സംബോധന
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ദ്വിതീയാ
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
തൃതീയാ
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ചതുർഥീ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
പഞ്ചമീ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ഷഷ്ഠീ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
സപ്തമീ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


മറ്റുള്ളവ