पुन्थितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
સંબોધન
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
દ્વિતીયા
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
તૃતીયા
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ચતુર્થી
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
પંચમી
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ષષ્ઠી
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
સપ્તમી
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
સંબોધન
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
દ્વિતીયા
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
તૃતીયા
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ચતુર્થી
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
પંચમી
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ષષ્ઠી
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
સપ્તમી
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


અન્ય